"आकृति:ज्योतिर्लिङ्ग" के अवतरणसभमे अन्तर

+सुधार
++
 
पङ्क्त्ति ८:
|above = '''द्वादश ज्योतिर्लिङ्ग स्तोत्रम्''' - सौराष्ट्रहरु सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तँ रामेशं नागेशं दारुकावने॥<br />वाराणस्यां तँ विश्वेशं त्र्यम्बकं गौतमीतटे। हिमालये तँ केदारं घुश्मेशं च शिवालये॥एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥<br />एतेशां दर्शनादेव पातकं नैव तिष्ठति। कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥
|state = {{{state|autocollapse}}}
|list1 = '''[[सोमनाथ मन्दिर|सोमनाथ]] {{•}} [[नागेश्वर ज्योतिर्लिङ्ग मन्दिर|नागेश्वर]] {{•}} [[महाकालेश्वर]] {{•}} [[मल्लिकार्जुन स्वामी]] {{•}} [[भीमाशंकरभीमाशङ्कर]] {{•}} [[ॐकारेश्वर]] {{•}} [[केदारनाथ मन्दिर|केदारनाथ]]{{•}} [[काशी विश्वनाथ मन्दिर|विश्वनाथ]] {{•}} [[त्रयम्बकेश्वर]] {{•}} [[रामानाथस्वामी मन्दिर|रामेश्वरम]] {{•}} [[घृष्णेश्वर मन्दिर]] {{•}} [[वैद्यनाथ ज्योतिर्लिङ्ग मन्दिर|वैद्यनाथ]]'''
}}