"महाकालेश्वर" के अवतरणसभमे अन्तर

No edit summary
No edit summary
पङ्क्त्ति ४०:
 
==एहो सभ देखी==
{{Navbox
|name = ज्योतिर्लिङ्ग
|title = [[शिव]]क [[ज्योतिर्लिङ्ग|बाह्र ज्योतिर्लिङ्ग]]
|titlestyle = background:#FFC569; <!--lighter orange to ease eye-strain-->
|image = <div style="padding-right:0.75em;">[[Image:aum.svg|25px|ॐकार]]</div>
|bodystyle = <!-- background:#E5E4E2; --> width:100%; vertical-align:middle;
|liststyle = line-height:1.4em;
|above = '''द्वादश ज्योतिर्लिंग स्तोत्रम्''' - सौराष्ट्रहरु सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तँ रामेशं नागेशं दारुकावने॥<br />वाराणस्यां तँ विश्वेशं त्र्यम्बकं गौतमीतटे। हिमालये तँ केदारं घुश्मेशं च शिवालये॥एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥<br />एतेशां दर्शनादेव पातकं नैव तिष्ठति। कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥
|state = {{{state|autocollapse}}}
|list1 = '''[[सोमनाथ मन्दिर|सोमनाथ]] {{•}} [[नागेश्वर ज्योतिर्लिङ्ग मन्दिर|नागेश्वर]] {{•}} [[महाकालेश्वर]] {{•}} [[मल्लिकार्जुन स्वामी]] {{•}} [[भीमाशंकर]] {{•}} [[ॐकारेश्वर]] {{•}} [[केदारनाथ मन्दिर|केदारनाथ]]{{•}} [[काशी विश्वनाथ|विश्वनाथ]]{{•}} [[त्रयम्बकेश्वर]] {{•}} [[रामानाथस्वामी मन्दिर|रामेश्वरम]] {{•}} [[घृष्णेश्वर मन्दिर]] {{•}} [[वैद्यनाथ ज्योतिर्लिङ्ग मन्दिर|वैद्यनाथ]]'''
}}
[[श्रेणी:ज्योतिर्लिङ्ग]]